Welcome to my blog :)

rss

Wednesday, September 19, 2012

Subhashitam (Pratinityam Subhashitam) -16














वयसः परिणामेऽपि यः खलः खल एव सः
सम्पक्वम् अपि माधुर्यं नोपयातीन्द्र-वारुणम् ।।६१३।। [बृ.चा. १२.२३]
शुचि भूषयति श्रुतं वपुः प्रशमतस् तस्य भवत्य् अलं क्रिया
प्रशमाभरणं पराक्रमः नयापादित-सिद्धि-भूषणः ।।६१४।। [किरात. .३२]
यो हि वेदे शास्त्रे ग्रन्थ धारण तत्परः
ग्रन्थार्थ तत्त्वज्ञस् तस्य तद् धारणं वृथा ।।६१५।। [.भा. १२.२९३.२४]
रुजन्ति हि शरीराणि रोगाः शारीर-मानसाः
सायका इव तीक्ष्णाग्राः प्रयुक्ता दृध-धन्विभिः ।।६१६।। [.भा. १२.३१८.]
भारं वहते तस्य ग्रन्थस्यार्थं वेत्ति यः
यस् तु ग्रन्थार्थ तत्त्वज्ञो नास्य ग्रन्थागमो वृथा ।।६१७।। [.भा. १२.२९३.२५]
रम्याणि वीक्ष्य मधुरांश् निशम्य शब्दान् पर्युत्सुकी-भवति यत् सुखेतेऽपि जन्तुः
तच् चेतसा स्मरति नूनम् अबोध-पूर्वं भाव-स्थिराणि जननान्तर-सौहृदानि ।।६१८।। [.शाकुं]
सन्तुष्टो भार्यया भर्ता भर्त्रा भार्या तथैव
यस्मिन्न् एव कुले नित्यं कल्याणं तत्र वै ध्रुवम् ।।६१९।। [मनु .६०]
शीत-भीताश् ये विप्रा रण-भीताश् क्षत्रियाः
अग्नि-भीता या नारी त्रयः स्वर्गं यान्ति हि ।।६२०।। [चाणक्य ९६]
रसायन-विदश् चैव सुप्रयुक्त-रसायनाः
दृश्यन्ते जरया भग्ना नगा नागैर् इवोत्तमैः ।।६२२।। [.भा. १२.२८.४६]
योऽर्थकामस्य वचनं प्रातिकूल्यान् मृष्यते
शृणोति प्रतिकूलानि द्विषतां वशम् एति सः ।।६२३।। [.भा. .१२२.२३]
लक्ष्म्या लक्ष्मीवतां लोके विकाशिन्या किं तया
बन्धुभिश् सुहृद्भिश् विश्रब्धं वा भुज्यते ।।६२४।। [का.नी. .७६]
लक्ष्मीर् धर्मश् सन्तानः कीर्तिश् चायुष्य-वैभवम्
वर्धते दयया नित्यं राजन् भूत-दयां कुरु ।।६२६।। [प्र. १७]
प्रतिदिवसं याति लयं वसन्त-वाता-हतेव शिशिर-श्रीः
बुद्धिर् बुद्धिमताम् अपि कुटुम्ब-भारस्य चिन्ताभिः ।।६२७।।
रम्या रामा यदि कुल-वधूस् त्याग-भोगाय वित्ते वक्त्रे वाणी सरल-कविता केशवे चित्त-वृत्तिः
सद्भिः सङ्गो वपुषि दृढता सत्-कुले जन्म पुंसां धिग् धिग् दूरादनशन-पथं सर्गम् एकान्त-दुर्गम् ।।६२८।। [प्र. १३]
पूर्णापूर्णे माने परिचित-जन-वञ्चनं तथा नित्यम्
मिथ्या-क्रयस्य कथनं प्रकृतिर् इयं स्यात् किरातानाम् ।।६२९।। [पञ्च .१७]
विवेकिनम् अनुप्राप्ता गुणा यान्ति मनोज्ञताम्
सुतरां रत्नम् आभाति चामीकर-नियोजितम् ।।६३०।। [बृ.चा. १६.]
पूर्णेन्दुम् आलोक्य यथा प्रीतिम् आञ्जायते नरः
एवं यत्र प्रजाः सर्वा निर्वृत्तास् तच् छशि-व्रतम् ।।६३१।।
सत्-कृता लालिताश् चैव वैदेहि प्राकृताः स्त्रियः
दरिद्रम् अवमन्यन्ते भर्तारं तु सत्-स्त्रियः ।।६३२।। [भाव. २०]
कश्चित् तरति काष्ठेन सुगम्भीरां महा-नदीम्
तारयति तत् काष्ठं काष्ठेन तार्यते ।।६३३।।
कुमुदान्य् एव शशाङ्कः स्वैता बोधयति पङ्कजान्य् एव
वशिनां हि पर-परिग्रह-संश्लेष-पराङ्-मुखी वृत्तिः ।।६३४।। [.शा. .३८]
निर्गत्य विशेद् भूयो महतां दन्ति-दन्तवत्
कूर्म-ग्रीवेव नीचानां वच आयाति याति ।।६३५।। [?]
बालिशस् तु नरो नित्यं वैक्लव्यं योऽनुवर्तते
मज्जत्य् अवशः शोके भाराक्रान्तेव नौर् जले ।।६३६।। [रा. ..१०]
कुपुत्रे नास्ति विश्वासः कुभार्यायां कुतो रतिः
कुराज्ये निर्वृतिर् नास्ति कुदेशे जीविका ।।६३७।। [.भा. १२.?]
जीवितं शरीरेण जात्यैव सह जायते
उभे सह विवर्तेते उभे सह विनश्यतः ।।६३८।। (नोत् इन् इन्देश्रुत्)
प्रज्ञा-शरेणाभिहतस्य जन्तोश् चिकित्सकाः सन्ति चौषधानि
होम-मन्त्रा मङ्गलानि नाथर्वणा नाप्य् अगदाः सुसिद्धाः ।।६३९।। [.भा. .३७.५४]
बन्धनानि खलु सन्ति बहूनि प्रेम-रज्जु-कृत-बन्धनम् अन्यत्
दारु-भेद-निपुणोऽपि षड्-अङ्घ्रिर् निष्क्रियो भवति पङ्कज-कोशे ।।६४०।। [बृ.चा. १५.१७]

भार्या हि परमो नाथःपुरुषस्येह पठ्यते
असहायस्य लोकेऽस्मिंल् लोकयात्रा सहायिनी ।।६४१।। [.भा. १२.१४२.]
कोश-द्वन्द्वम् इयं दधाती नलिनी कादम्ब-चञ्चू-क्षतं धत्ते चूत-लता नवं किसलयं पुंस्कोकिलास्वादितम्
इत्य् आकर्ण्य मिथः सखी-जन-वचः सा दीर्घ-कायास् तते चैलान्तेन तिरोदधे स्तन-तटं बिम्बाधरं पाणिना ।।६४१।। [कुव. ६७]
जानाति विश्वासयितुं मनुष्यान् विज्ञात दोषेषु दधाति दण्डम्
जानाति मात्रां तथा क्षमां तं तादृशं श्रीर् जुषते समग्रा ।।६४३।। [.भा. .३३.८६]
एकाग्रः स्याद् अविवृतो नित्यं विवर-दर्शकः
राजन् राज्यं सपत्नेषु नित्योद्विग्नः समाचरेत् ।।६४४।।
कर्म-भूमिम् इमां प्राप्य कर्तव्यं कर्म यच् छुभम्
अग्निर् वायुश् सोमश् कर्मणां फल-भागिनः ।।६४५।। [रा. .१०९.२८]
किञ्चित् सहसा कार्यं कार्यं कार्य-विदा क्वचित्
क्रियते चेद् विविच्यैव तस्य श्रेयः कर-स्थितम् ।।६४६।। [का.नी. ११.४७]
दातारो यदि कल्प-शाखिभिर् अलं यद्य् अर्थिनः किं तृणैर् ज्ञातिश् चेद् अनलेन किं यदि सुहृद् दिव्यौषधैः किं फलम्
किं कर्पूर-शलाकया यदि दृशोः पन्थानम् एति प्रिया संसारे नसतीन्द्रजालम् अपरं यद्य् अस्ति तेनापि किम् ।।६४७।। [.कं. .७१]
एकान्ते सुखम् आस्यता परतरे चेतः समाधीयतां प्राणात्मा सुसमीक्ष्यतां जगद् इदं तद् व्यापितं दृश्यताम्
प्राक्-कर्म प्रविलोप्यतां चिति-बलान् नाप्य् उत्तरे श्लिष्यतां प्रारब्धं त्व् इह भुज्यताम् अथ पर-ब्रह्मात्मनास्थीयताम् ।।६४८।।
धूमाद् गाढ-मलीमसाच् छुचि-पयः सूते घनस्योद्गमो लोहस्यातिशितस्य जातिर् अचलात् कुष्ठाश्म-माला-मयात्
किं चात्यन्त-जडाज् जलाद् द्युतिमतो ज्वाला-ध्वजस्योद्भवो जन्मावध्य्-अनुकारिणो महतां सत्यं स्वभावाः क्वचित् ।।६४९।। [रा.. .११]
भूतानाम् अपरः कश्चिद् धिंसायां सततोत्थितः
वञ्चनायां लोकस्य सुखेष्व् एव जीर्यते ।।६५०।। [.भा. १२.३१८.१२]
एकामिष-प्रभवम् एव सहोदराणाम् उज्जृम्भते जगति वैरम् इति प्रसिद्धम्
पृथ्वी-निमित्तम् अभवत् कुरु-पाण्डवानां तीव्रस् तथा हि भुवन-क्षय-कृद् विरोधः ।।६५१।।
ते पिबन्तः कषायांश् सर्पींषि विविधानि
दृश्यन्ते जरया भग्ना नगा नागैर् इवोत्तमैः ।।६५२।। [.भा. ?]
कालस्य प्रियः कश्चिन्न द्वेष्योऽपि कपीश्वर
कालः कालयते सर्वान्सर्वः कालेन बध्यते ।।६५३।। [रा. .२७.]
एकाकिना गन्तव्यं यदि कार्य-शतं भवेत्
एक-कुक्कुट-मात्रेण ब्राह्मणः परिरक्षितः ।।६५४।। [चा.नी. ५६]
दानैः शुध्यते नारी नोपवास-शतैर् अपि
तीर्थ-सेवया तद्वद् भर्तुः पदोदकैर् यथा ।।६५५।। [बृ.चा. १७.१०]
भैषज्यम् एतद् दुःखस्य यद् एतन् नानुचिन्तयेत्
चिन्त्यमानं हि व्येति भूयश् चापि विवर्धते ।।६५६।। [.भा. ११..१७]
दिष्टम् अप्य् अतिक्रान्तुं शक्यं भूतेन केनचित्
दिष्टम् एव ध्रुवं मन्ये पौरुषं तु निरर्थकम् ।।६५७।। [. .७८]
भिषजो भेषजं कर्तुं कस्माद् इच्छन्ति रोगिणे
यदि कालेन पच्यन्ते भेषजैः किं प्रयोजनम् ।।६५८।। [.भा. १२.१३७.५२]
प्लवन्ते धर्म-लघवो लोकेऽम्भसि यथा प्लवाः
मज्जन्ति पाप-गुरवः शस्त्रं स्कन्नम् इवोदके ।।५५९।। [.भा. १३..१५]
सर्वेषाम् एव शौचानाम् अर्थशौचं परं स्मृतम्
योऽर्थे शुचिर् हि शुचिर् मृत्-वारि-शुचिः शुचिः ।।५६०।। [मनु. .१०६]
शठस् तु समयं प्राप्य नोपाकारं हि मन्यते
वरं तम् उपकर्तारं दोष-दृष्ट्या दूषयेत् ।।५६१।। [सं. पाठोप. ४७]
सुखं ह्य् अवमतः शेते सुखं प्रतिबुध्यते
सुखं चरति लोकेऽस्मिन्न् अवमन्ता विनश्यति ।।५६२।। [मनु. .१६३]
प्रयातिशमनं यस्य तेजस् तेजस्वि-तेजसाम्
वृथा जातेन किं तेन मातुर् यौवन-हारिणा ।।५६३।। [पञ्च. .३२]
।।५६४।।
विकारं याति नो चित्तं वित्ते यस्य कदाचन
मित्रं स्यात् सर्व-काले कारयेन् मित्रम् उत्तमम् ।।५६५।। [पञ्च. .११४]
।।५६६।।
विपुलम् अपि धनौघं प्राप्य भोगान् स्त्रियो वा पुरुष इह शक्तः कर्म हीनोऽपि भोक्तुम्
सुनिहितम् अपि चार्थं दैवतै रक्ष्यमाणं व्ययगुणम् अपि साधुं कर्मणा संश्रयन्ते ।।५६७।। [.भा. १३..४५]
योऽभ्यर्थितः सद्भिर् असज्जमानः करोत्य् अर्थं शक्तिम् अहापयित्वा
क्षिप्रं यशस् तं समुपैति सन्तम् अलं प्रसन्ना हि सुखाय सन्तः ।।५६८।। [.भा. .४०.]
षण्णाम् आत्मनि युक्तानाम् इन्द्रियाणां प्रमाथिनाम्
यो धीरो धारयेद् रश्मीन् स्यात् परम-सारथिः ।।५६९।। [?]
वेदाः प्रमाणं स्मृतयः प्रमाणं धर्मार्थ-युक्तं वचनं प्रमाणम्
यस्य प्रमाणं भवेत् प्रमाणकस् तस्य कुर्याद् वचनं प्रमाणम् ।।५७०।। [दं.. २४]
सहाय-बन्धना ह्य् अर्थाः सहायाश् चार्थ-बन्धनाः
अन्योन्य-बन्धनाव् एतौ विनान्योन्यं सिध्यतः ।।५७१।। [.भा. .३७.३४]
वैराग्ये संचरत्य् एको नीतौ भ्रमति चापरः
शृङ्गारे रमते कश्चिद् भुवि भेदाः परस्परम् ।।५७२।। [शृ.. १०२]
हृदि विद्ध इवात्यर्थं यथा सन्तप्यते जनः
पीडितोऽपि हि मेधावी तां वाचम् उदीरयेत् ।।५७३।। [का.नीति. .२४]
विद्वद्भिः सुहृदाम् अत्र चिह्नैर् एतैर् असंशयम्
परीक्षा-करणं प्रोक्तं होमाग्नेर् इव पण्डितैः ।।५७४।। [पञ्च. .११५]
सन्तोषस् त्रिषु कर्तव्यः स्व-दारे भोजने धने
त्रिषु चैव कर्तव्योऽध्ययने जप-दानयोः ।।५७५।। [बृ.चा. .]
प्रसारित-करे मित्रे जगद् उद्द्योत-कारिणि
किं कैरव लज्जा ते कुर्वतः कोश-संवृतिम् ।।५७६।। [शा.. ११३८]
यो यत्र सततं याति भुङ्क्ते चैव निरन्तरम्
तत्र लघुतां याति यदि शक्र-समो भवेत् ।।५७७।। [चा.नी. ४२]
लब्धव्यम् अर्थं लभते मनुष्यो देवोऽपि तं वारयितुं शक्तः
अतो शोचामि विस्मयो मे ललाट-लेखा पुनः प्रयाति ।।५७८।। [महा.ना. २१४?]
ये मूढतमा लोके ये बुद्धेः परं गताः
ते नराः सुखम् एधन्ते क्लिश्यत्य् अन्तरितोजनः ।।५७९।। [.भा. १२.१६८.२४]
वरं राज्यं कुराज-राज्यं वरं मित्रं कुमित्र-मित्रम्
वरं शिष्यो कुशिष्य-शिष्यो वरं दारा कुदार-दारः ।।५८०।। [बृ.चा. .१३]
यो जितः पञ्चवर्गेण सहजेनात्म कर्शिना
आपदस् तस्य वर्धन्ते शुक्लपक्ष इवोडुराड् ।।५८१।। [.भा. .३४.५३]
प्रालेय-लेश-मिश्रे मरुति प्राभातिके वाति जडे
गुण-दोष-ज्ञः पुरुषो जलेन कः शीतम् अपनयति ।।५८२।। [पञ्च. .३४१]
प्राण-त्यागेसमुत्पन्ने यदि स्यान् मित्र-दर्शनम्
तद् द्वाभ्यां सुख-दं पश्चाज् जीवतोऽपि मृतस्य ।।५८३।। [पञ्च. .१७५]
सङ्गः सत्सु विधीयतां भगवतो भक्तिर् दृढाधीयतां शान्त्य्-आदिः परिचीयतां दृढतरं कर्माशु सन्त्यज्यताम्
सद्-धियो ह्य् उपसर्प्यतां प्रतिदिनं तत्-पादुका सेव्यतां बह्यैकाक्षरम् अर्थ्यतां श्रुति-शिरो-वाक्यं समाकर्ण्यताम् ।।५८४।। [साधन-पञ्चक ]
विरहोऽपि सङ्गमः खलु परस्परं सङ्गतं मनो येषाम्
यदि हृदयं तु विघट्टितं समागमोऽपिविरहं विशेषयति ।।५८५।। [शृ.. ६५ (८०)]
प्रणय-मधुराः प्रेमोद्गारा रसाश्रयतां गताः फणिति-मधुरा मुग्ध-प्रायाः प्रकाशित-सम्मदाः
प्रकृति-सुभगा विस्रम्भार्द्राः स्मरोदय-दायिनी रहसि किम् अपि स्वैरालापा हरन्ति मृगीदृशाम् ।।५८६।। [शृ.. २०]
शरत्-पद्मोत्सवं वक्त्रं वचश् श्रवणामृतम्
हृदयं क्षुर-धाराभं स्त्रीणां को वेद चेष्टितम् ।।५८७।। [भा.पु. .१८.४१]
यो नोद्धतं कुरुते जातु वेषं पौरुषेणापि विकत्थतेऽन्यान्
मूर्च्छितः कटुकान्य् आह किञ्चित् प्रियं सदा तं कुरुते जनो हि ।।५८८।। [.भा. .३३.९२]
प्रतीपं कृष्ण-माणो हि नोत्तरेद् उत्तरेन् नरः
बाह्यमानोऽनुकूलं तु नद्योघाद् वद्यसनात् तथा ।।५८९।। [कथा.. ३१.८७]
संप्राप्य पण्डितः कृच्छ्रं प्रज्ञया हि विगाहते
बालस् तु कृच्छ्रम् आसाद्य शिलेवाम्भसि मज्जति ।।५९०।। {रा. .६८.५३]

प्रणिपातेन हि गुरून् सतोऽनूचान-चेष्टितैः
कुर्वीताभिमुखान् भूत्यै देवान् सुकृत-कर्मणा ।।५९१।।
सम्मानाद् ब्राह्मणो नित्यम् उद्विजेत विषाद् इव
अमृतस्येव चाकाङ्क्षेद् अवमानस्य सर्वदा ।।५९२।। [मनु .१६२]
प्रसन्नाः कान्ति-हारिण्यो नाना-श्लेष-विचक्षणाः
भवन्ति कस्यचित् पुण्यैर् मुखे वाचो गृहे स्त्रियः ।।५९३।।
सर्वौषधीनाम् अमृता प्रधाना सर्वेषु सौख्येष्व् अशनं प्रधानम्
सर्वेन्द्रियाणां नयनं प्रधानं सर्वेषु गात्रेषु शिरः प्रधानम् ।।५९४।। [बृ.चा. .]
राजा राष्ट्र-कृतं पापं राज्ञः पापं पुरोहितः
भर्ता स्त्री-कृतं पापं शिष्य-पापं गुरुस् तथा ।।५९५।।

यो नात्युक्तः प्राह रूक्षं प्रियं वा यो वा हतो प्रतिहन्ति धैर्यात्
पापं यो नेच्छति तस्य हन्तुस् तस्मै देवाः स्पृहयन्ते सदैव ।।५९६।। [.भा. १२.२८८.१७]
प्रतिक्षणम् अयं कायः क्षीयमाणो लक्ष्यते
आम-कुम्भ इवाम्भः-स्थो विशीर्णः सन् विभाव्यते ।।५९७।। [हि. .७२]
वित्तं देहि गुणान्वितेषु मतिम् अन्नान्य् अत्र देहि क्वचित् प्राप्तं वारिनिधेर् जलं घनमुखे माधुर्य-युक्तं सदा
जीवान् स्थावर-जङ्गमांश् सकलान् संजीव्य भू-मण्डलं भूयः पश्य तद् एव कोटि-गुणितं गच्छन्तम् अम्भोनिधिम् ।।५९८।। [बृ.चा. .]
प्रियम् अनुचितं क्ष्मापण्य-स्त्रीक्षण-प्रभुर् ईश्वरो रमयति यतो धिक् तान् भृत्यान् स्व-वृत्ति-सुखार्थिनः
नृपम् अपथगं पान्ति प्राणान् उपेक्ष्य निजान् अपि प्रसभम् इह ये तैः पूतेयं महात्मभिर् उर्वरी ।।५९९।।
प्रणीतश् चाप्रणीतश् यथाग्निर् दैवतं महत्
एवं विद्वान् अविद्वांश् ब्राह्मणो दैवतं परम् ।।६००।।
संसार-श्रान्त-चित्तानां तिस्रो विश्रान्ति-भूमयः
अपत्यं कलत्रं सतां सङ्गतिर् एव ।।६०१।। [प्रसङ्गाभ ]
वाति गन्धः सुमनसां प्रतिवातं कथञ्चन
धर्मजस् तु मनुष्याणां वाति गन्धः समन्ततः ।।६०२।। [रा. .६१.१९]
शयानम् चानुशेते हि तिष्ठन्तं चानुतिष्ठति
अनुधावति धावन्तं कर्म पूर्व-कृतं नरम् ।।६०३।। [रा. .६१.१९]
विद्वान् ऋजुर् अभिगम्यो विदुषि शठे चाप्रमादिना भाव्यम्
ऋजु-मूर्खस् त्व् अनुकम्प्यो मूर्ख-शठः सर्वथा त्यज्यः ।।६०४।। [पञ्च. ?]
यो हि दिष्टम् उपासीनो निर्विचेष्टः सुखं स्वपेत्
अवसीदेत् सुदुर्बुद्धिर् आमो घट इवाम्भसि ।।६०५।। [.भा. .३३.१२]
राजा राष्ट्र-कृतं पापं राज्ञः पापं पुरोहितः
भर्ता स्त्री-कृतं पापं शिष्य-पापं गुरुस् तथा ।।६०६?।। [बृ.चा. .१०]
राजा वेश्या यमश् चाग्निस् तस्करो बाल-याचकौ
पर-दुःखं जानन्ति अष्टमो ग्राम-कण्टकः ।।६०६।। [बृ.चा. १७.१९]
विद्यार्थी सेवकः पान्थः क्षुधार्तो भय-कातरः
भाण्डारी प्रतिहारी सप्त सुप्तान् प्रबोधयेत् ।।६१०।। [बृ.चा. .]
शोकेन रोगा वर्धन्ते पयसा वर्धते तनुः
घृतेन वर्धते वीर्यं मांसान् मांसं प्रवर्धते ।।६११।। [बृ.चा. १०.२०]
श्लाघ्यं जन्म सुरूपता धनिकता नीरोगता प्राज्ञता स्वाचार-स्थिरता दया सुकुलता दाक्षिण्यवद् दारता
आयुष्मद्-गुणि-पुत्रता स्व-वशता सौन्जन्यवन् मित्रता श्रीशे भक्ति-रती यस्य नरः स्यान् मानवानन्दवान् ।।६१२।। [प्रसङ्गाभ १२]
वयसः परिणामेऽपि यः खलः खल एव सः
सम्पक्वम् अपि माधुर्यं नोपयातीन्द्र-वारुणम् ।।६१३।। [बृ.चा. १२.२३]
शुचि भूषयति श्रुतं वपुः प्रशमतस् तस्य भवत्य् अलं क्रिया
प्रशमाभरणं पराक्रमः नयापादित-सिद्धि-भूषणः ।।६१४।। [किरात. .३२]
यो हि वेदे शास्त्रे ग्रन्थ धारण तत्परः
ग्रन्थार्थ तत्त्वज्ञस् तस्य तद् धारणं वृथा ।।६१५।। [.भा. १२.२९३.२४]
रुजन्ति हि शरीराणि रोगाः शारीर-मानसाः
सायका इव तीक्ष्णाग्राः प्रयुक्ता दृध-धन्विभिः ।।६१६।। [.भा. १२.३१८.]
भारं वहते तस्य ग्रन्थस्यार्थं वेत्ति यः
यस् तु ग्रन्थार्थ तत्त्वज्ञो नास्य ग्रन्थागमो वृथा ।।६१७।। [.भा. १२.२९३.२५]
रम्याणि वीक्ष्य मधुरांश् निशम्य शब्दान् पर्युत्सुकी-भवति यत् सुखेतेऽपि जन्तुः
तच् चेतसा स्मरति नूनम् अबोध-पूर्वं भाव-स्थिराणि जननान्तर-सौहृदानि ।।६१८।। [.शाकुं]
सन्तुष्टो भार्यया भर्ता भर्त्रा भार्या तथैव
यस्मिन्न् एव कुले नित्यं कल्याणं तत्र वै ध्रुवम् ।।६१९।। [मनु .६०]
शीत-भीताश् ये विप्रा रण-भीताश् क्षत्रियाः
अग्नि-भीता या नारी त्रयः स्वर्गं यान्ति हि ।।६२०।। [चाणक्य ९६]
रसायन-विदश् चैव सुप्रयुक्त-रसायनाः
दृश्यन्ते जरया भग्ना नगा नागैर् इवोत्तमैः ।।६२२।। [.भा. १२.२८.४६]
योऽर्थकामस्य वचनं प्रातिकूल्यान् मृष्यते
शृणोति प्रतिकूलानि द्विषतां वशम् एति सः ।।६२३।। [.भा. .१२२.२३]
लक्ष्म्या लक्ष्मीवतां लोके विकाशिन्या किं तया
बन्धुभिश् सुहृद्भिश् विश्रब्धं वा भुज्यते ।।६२४।। [का.नी. .७६]
लक्ष्मीर् धर्मश् सन्तानः कीर्तिश् चायुष्य-वैभवम्
वर्धते दयया नित्यं राजन् भूत-दयां कुरु ।।६२६।। [प्र. १७]
प्रतिदिवसं याति लयं वसन्त-वाता-हतेव शिशिर-श्रीः
बुद्धिर् बुद्धिमताम् अपि कुटुम्ब-भारस्य चिन्ताभिः ।।६२७।।
रम्या रामा यदि कुल-वधूस् त्याग-भोगाय वित्ते वक्त्रे वाणी सरल-कविता केशवे चित्त-वृत्तिः
सद्भिः सङ्गो वपुषि दृढता सत्-कुले जन्म पुंसां धिग् धिग् दूरादनशन-पथं सर्गम् एकान्त-दुर्गम् ।।६२८।। [प्र. १३]
पूर्णापूर्णे माने परिचित-जन-वञ्चनं तथा नित्यम्
मिथ्या-क्रयस्य कथनं प्रकृतिर् इयं स्यात् किरातानाम् ।।६२९।। [पञ्च .१७]
विवेकिनम् अनुप्राप्ता गुणा यान्ति मनोज्ञताम्
सुतरां रत्नम् आभाति चामीकर-नियोजितम् ।।६३०।। [बृ.चा. १६.]
पूर्णेन्दुम् आलोक्य यथा प्रीतिम् आञ्जायते नरः
एवं यत्र प्रजाः सर्वा निर्वृत्तास् तच् छशि-व्रतम् ।।६३१।।
सत्-कृता लालिताश् चैव वैदेहि प्राकृताः स्त्रियः
दरिद्रम् अवमन्यन्ते भर्तारं तु सत्-स्त्रियः ।।६३२।। [भाव. २०]
कश्चित् तरति काष्ठेन सुगम्भीरां महा-नदीम्
तारयति तत् काष्ठं काष्ठेन तार्यते ।।६३३।।
कुमुदान्य् एव शशाङ्कः स्वैता बोधयति पङ्कजान्य् एव
वशिनां हि पर-परिग्रह-संश्लेष-पराङ्-मुखी वृत्तिः ।।६३४।। [.शा. .३८]
निर्गत्य विशेद् भूयो महतां दन्ति-दन्तवत्
कूर्म-ग्रीवेव नीचानां वच आयाति याति ।।६३५।। [?]
बालिशस् तु नरो नित्यं वैक्लव्यं योऽनुवर्तते
मज्जत्य् अवशः शोके भाराक्रान्तेव नौर् जले ।।६३६।। [रा. ..१०]
कुपुत्रे नास्ति विश्वासः कुभार्यायां कुतो रतिः
कुराज्ये निर्वृतिर् नास्ति कुदेशे जीविका ।।६३७।। [.भा. १२.?]
जीवितं शरीरेण जात्यैव सह जायते
उभे सह विवर्तेते उभे सह विनश्यतः ।।६३८।। (नोत् इन् इन्देश्रुत्)
प्रज्ञा-शरेणाभिहतस्य जन्तोश् चिकित्सकाः सन्ति चौषधानि
होम-मन्त्रा मङ्गलानि नाथर्वणा नाप्य् अगदाः सुसिद्धाः ।।६३९।। [.भा. .३७.५४]
बन्धनानि खलु सन्ति बहूनि प्रेम-रज्जु-कृत-बन्धनम् अन्यत्
दारु-भेद-निपुणोऽपि षड्-अङ्घ्रिर् निष्क्रियो भवति पङ्कज-कोशे ।।६४०।। [बृ.चा. १५.१७]

भार्या हि परमो नाथःपुरुषस्येह पठ्यते
असहायस्य लोकेऽस्मिंल् लोकयात्रा सहायिनी ।।६४१।। [.भा. १२.१४२.]
कोश-द्वन्द्वम् इयं दधाती नलिनी कादम्ब-चञ्चू-क्षतं धत्ते चूत-लता नवं किसलयं पुंस्कोकिलास्वादितम्
इत्य् आकर्ण्य मिथः सखी-जन-वचः सा दीर्घ-कायास् तते चैलान्तेन तिरोदधे स्तन-तटं बिम्बाधरं पाणिना ।।६४१।। [कुव. ६७]
जानाति विश्वासयितुं मनुष्यान् विज्ञात दोषेषु दधाति दण्डम्
जानाति मात्रां तथा क्षमां तं तादृशं श्रीर् जुषते समग्रा ।।६४३।। [.भा. .३३.८६]
एकाग्रः स्याद् अविवृतो नित्यं विवर-दर्शकः
राजन् राज्यं सपत्नेषु नित्योद्विग्नः समाचरेत् ।।६४४।।
कर्म-भूमिम् इमां प्राप्य कर्तव्यं कर्म यच् छुभम्
अग्निर् वायुश् सोमश् कर्मणां फल-भागिनः ।।६४५।। [रा. .१०९.२८]
किञ्चित् सहसा कार्यं कार्यं कार्य-विदा क्वचित्
क्रियते चेद् विविच्यैव तस्य श्रेयः कर-स्थितम् ।।६४६।। [का.नी. ११.४७]
दातारो यदि कल्प-शाखिभिर् अलं यद्य् अर्थिनः किं तृणैर् ज्ञातिश् चेद् अनलेन किं यदि सुहृद् दिव्यौषधैः किं फलम्
किं कर्पूर-शलाकया यदि दृशोः पन्थानम् एति प्रिया संसारे नसतीन्द्रजालम् अपरं यद्य् अस्ति तेनापि किम् ।।६४७।। [.कं. .७१]
एकान्ते सुखम् आस्यता परतरे चेतः समाधीयतां प्राणात्मा सुसमीक्ष्यतां जगद् इदं तद् व्यापितं दृश्यताम्
प्राक्-कर्म प्रविलोप्यतां चिति-बलान् नाप्य् उत्तरे श्लिष्यतां प्रारब्धं त्व् इह भुज्यताम् अथ पर-ब्रह्मात्मनास्थीयताम् ।।६४८।।
धूमाद् गाढ-मलीमसाच् छुचि-पयः सूते घनस्योद्गमो लोहस्यातिशितस्य जातिर् अचलात् कुष्ठाश्म-माला-मयात्
किं चात्यन्त-जडाज् जलाद् द्युतिमतो ज्वाला-ध्वजस्योद्भवो जन्मावध्य्-अनुकारिणो महतां सत्यं स्वभावाः क्वचित् ।।६४९।। [रा.. .११]
भूतानाम् अपरः कश्चिद् धिंसायां सततोत्थितः
वञ्चनायां लोकस्य सुखेष्व् एव जीर्यते ।।६५०।। [.भा. १२.३१८.१२]
एकामिष-प्रभवम् एव सहोदराणाम् उज्जृम्भते जगति वैरम् इति प्रसिद्धम्
पृथ्वी-निमित्तम् अभवत् कुरु-पाण्डवानां तीव्रस् तथा हि भुवन-क्षय-कृद् विरोधः ।।६५१।।
ते पिबन्तः कषायांश् सर्पींषि विविधानि
दृश्यन्ते जरया भग्ना नगा नागैर् इवोत्तमैः ।।६५२।। [.भा. ?]
कालस्य प्रियः कश्चिन्न द्वेष्योऽपि कपीश्वर
कालः कालयते सर्वान्सर्वः कालेन बध्यते ।।६५३।। [रा. .२७.]
एकाकिना गन्तव्यं यदि कार्य-शतं भवेत्
एक-कुक्कुट-मात्रेण ब्राह्मणः परिरक्षितः ।।६५४।। [चा.नी. ५६]
दानैः शुध्यते नारी नोपवास-शतैर् अपि
तीर्थ-सेवया तद्वद् भर्तुः पदोदकैर् यथा ।।६५५।। [बृ.चा. १७.१०]
भैषज्यम् एतद् दुःखस्य यद् एतन् नानुचिन्तयेत्
चिन्त्यमानं हि व्येति भूयश् चापि विवर्धते ।।६५६।। [.भा. ११..१७]
दिष्टम् अप्य् अतिक्रान्तुं शक्यं भूतेन केनचित्
दिष्टम् एव ध्रुवं मन्ये पौरुषं तु निरर्थकम् ।।६५७।। [. .७८]
भिषजो भेषजं कर्तुं कस्माद् इच्छन्ति रोगिणे
यदि कालेन पच्यन्ते भेषजैः किं प्रयोजनम् ।।६५८।। [.भा. १२.१३७.५२]









Om Tat Sat

(Continued ...)



(My humble salutations to  the lotus feet of Holy Sages of Hindu soil for the collection)


0 comments:

Post a Comment