Welcome to my blog :)

rss

Tuesday, September 18, 2012

Subhashitam (Pratinityam Subhashitam) -15













बालातपः प्रेत-धूमः स्त्री वृद्धा तरुणं दधि
आयुष्कामो सेवेत तथा संमार्जनी रजः ।।४८५।। [गरुड.पु. १०८]
नाश्नन्ति पितरो देवाः क्षुद्रस्य वृषलीपतेः
मा . . . . नाश्नन्ति यस्य चोपपतिर् गृहे ।।४८६।। [गरुड.पु. १०८]
सङ्गं त्यजेत मिथुन-व्रतिनां मुमुक्षुः सर्वात्मना विसृजेद् बहिर् इन्द्रियाणि
एकश् चरन् रहसि चित्तम् अनन्त ईशे युञ्जीत तद् व्रतिषु साधुषु चेत् प्रसङ्गः ।।४८७।। [शौनकी ३०]
धर्मः प्रव्रजितस् तपः प्रचलितं सत्यं दूरं गतं पृथ्वी बन्ध्य-फला जनाः कपटिनो लौल्ये स्थिता ब्राह्मणाः
मर्त्याः स्त्री-वश-गाः स्त्रियश् चपला नीचा जना उन्नता हा कष्टं खलु जीवितं कलि-युगे धन्या जना ये स्मृताः ।।४८८।। [गरुड.पु. ११५]
यस्मिन् यदा पुष्कर-नाभ-मायया दुरन्तया स्पृष्ट-धियः पृथग्-दृशः
कुर्वन्ति तत्र ह्य् अनुकम्पया कृपां साधवो दैव-बलात् कृते क्रमम् ।।४८९।। [भा.पु. ..४८]
यो धर्म-शीलो जित-मान-रोषो विद्या-विनीतो परोपतापी
स्व-दार-तुष्टः परद्-दार-वर्जितो तस्य लोके भवम् अस्ति किञ्चित् ।।४९०।। [.पु. .२२४]
अतः कविर् नामसु यावद् अर्थः स्याद् अप्रमत्तो व्यवसाय-बुद्धिः
सिद्धेऽन्यथार्थे यतेत तत्र परिश्रमं तत्र समीक्षमाणः ।।४९१।। [भा.पु. ..]
भयं प्रमत्तस्य वनेष्व् अपि स्याद् यतः आस्ते सह-षट्-सपत्नः
जितेन्द्रियस्यात्म-रतेर् बुधस्य गृहाश्रमः किं नु करोत्य् अवद्यम् ।।४९२।। [भा.पु. ..१७]

यत्र नार्यस् तु पूज्यन्ते रमन्ते तत्र देवताः
यत्रैतास् तु पूज्यन्ते सर्वास् तत्राफलाः क्रियाः ।।४९३।। [.भा. १३.२८८८?]
पुनर् वित्तं पुनर् मित्रं पुनर् भार्या पुनर् मही
एतत् सर्वं पुनर् लभ्यं शरीरं पुनः पुनः ।।४९४।। [बृ.चा. १४.]
यस्य कृत्यं जानन्ति मन्त्रं वा मन्त्रितं परे
कृतम् एवास्य जानन्ति वै पण्डित उच्यते ।।४९५।। [.भा. .३३.१८]

ममत्वं हि कर्तव्यम् ऐश्वर्ये वा धनेऽपि वा
पूर्वावासं हरन्त्य् अन्ये राज-धर्मं हि तं विदुः ।।४९६।। [.भा. .?]
प्रज्ञावांस् त्व् एव पुरुषः संयुक्तः परया धिया
उदयास्तमयज्ञो हि शोचति हृष्यति ।।४९७।। [.भा. .२४५.१४]
यस्य पुत्रो वशीभूतो भार्या छन्दानुगामिनी
विभवे यश् सन्तुष्टस् तस्य स्वर्ग इहैव हि ।।४९८।। [प्र. १४]
भोक्तुं पुरुषकारेण दुष्ट-स्त्रियम् इव श्रियम्
व्यवसायं सदैवेच्छेन् हि क्लीबवद् आचरेत् ।।४९९।। [का.नी. १३.१०]
मार्दवं सर्व-भूतानाम् अनसूया क्षमा धृतिः
आयुष्याणि बुधाः प्राहुर् मित्राणां चाविमानना ।।५००।। [.भा. .३९.३९]
पुन्-नाम्नो नरकाद् यस्मात् पितरं त्रायते सुतः
तस्मात् पुत्र इति प्रोक्तः स्वयम् एव स्वयम्भुवा ।।५०१।। [.भा. .६८.३८]
यस्य भार्या गृहे नास्ति साध्वी प्रिय-वादिनी
अरण्यं तेन गन्तव्यं यथारण्यं तथा गृहम् ।।५०२।। [.भा. १२.५५०९?]
भस्मना शुद्ध्यते कास्यं ताम्रम् अम्लेन शुद्ध्यति
रजसा शुद्ध्यते नारी नदी वेगेन शुद्ध्यति ।।५०३।। [बृ.चा. .]
मा वनं छिन्धि व्याघ्रं मा व्याघ्रान् नीनशो वनात्
निर्वनो वध्यते व्याघ्रो निर्व्याघ्रं छिद्यते वनम् ।।५०४।। [.भा. .२९.४८]
यत् क्रोधनो यजते यद् ददाति यद् वा तपस् तप्यति यज् जुहोति
वैवस्वतस् तद् धरतेऽस्य सर्वं मोघः श्रमो भवति क्रोधनस्य ।।५०५।। [.भा. १२.२८८.२७]
पुमांसो ये हि निन्दन्ति वृत्तेनाभिजनेन
तेषु निवसेत् प्राज्ञः श्रेयोऽर्थी पाप-बुद्धिषु ।।५०६।।
भार्या मूलं गृहस्थस्य भार्या मूलं सुतस्य
भार्या धर्म-फलावाप्त्यै भार्या सन्तान-हेतवे ।।५०७।।
ये त्व् एनम् अभिजानन्ति वृत्तेनाभिजनेन
तेषु साधुषु वस्तव्यं वासः श्रेष्ठ उच्यते ।।५०८।। [.भा. .७४.११]
वध्यन्ते विश्वस्ताः शत्रुभिर् दुर्बला अपि
विश्वस्तास् तेषु वध्यन्ते बलवन्तोऽपि दुर्बलैः ।।५०९।। [?]
पुरतः कृच्छ्र-कालस्य धीमान् जागर्ति पूरुषः
कृच्छ्र-कालं सम्प्राप्य व्यथां नैवैति कर्हिचित् ।।५१०।।
बन्धनानि खलु सन्ति बहूनि प्रेम-रज्जु-कृत-बन्धनम् अन्यत्
दारु-भेद-निपुणोऽपि षड्-अङ्घ्रिर् निष्क्रियो भवति पङ्कज-कोशे ।।५११।। [बृ.चा. १५.१७]
यस् तु कृच्छ्रम् असम्प्राप्तं विचेता नावबुध्यते
कृच्छ्र-काले व्यथितो प्रजानाति किंचन ।।५१२।। [.भा. .२२३.]
ब्राह्मणेषु ये शूराः स्त्रीषु ज्ञातिषु गोषु
वृन्दाद् इव फलं पक्वं धृतराष्ट्र पतन्ति ते ।।५१३।।
यत् तु सम्यग् उपक्रान्तं कार्यम् एति विपर्ययम्
पुमांस् तत्रानुपालभ्यो दैवान्तरित-पौरुषः ।।५१४।। [का.नी. ११.३९]
पुष्पे गन्धं तिले तैलं काष्ठेऽग्निं पयसि घृतम्
इक्षौ गुडं तथा देहे पश्यात्मानं विवेकतः ।।५१५।। [बृ.चा. .२१]
मुखं पद्म-दलाकारं वाक्यं चन्दन-शीतलम्
हृदयं वह्नि-सदृशं त्रिविधं धूर्त-लक्षणम् ।।५१६।। [चा.नी.सा. ७१]
भार्यां पतिः सम्प्रविश्य यस्माज् जायते पुनः
जायाया इति जायात्वं पुराणाः कवयो विदुः ।।५१७।। [.भा. .६८.३६]
पुस्तक-प्रत्ययाधीतं नाधीतं गुरु-सन्निधौ
सभा-मध्ये शोभन्ते जार-गर्भा इव स्त्रियः ।।५१८।। [बृ.चा. १७.]
यस्य स्नेहो भयं तस्य स्नेहो दुःखस्य भाजनम्
स्नेह-मूलानि दुःखानि तानि त्यक्त्वा वसेत् सुखम् ।।५१९।। [बृ.चा. १३.]
ब्राह्मणो ब्राह्मणं वेद भर्ता वेद स्त्रियं तथा
अमात्यं नृपतिर् वेद राजा राजानम् एव ।।५२०।। [.भा. .३८.२५]
यस्य स्त्रीषु रतेः शक्तिर् जीर्ण-शक्तिश् भोजने
देहेऽधिक-बला शकित्स् तस्यारोग्यं प्रचक्षते ।।५२१।। [प्र. १३]
प्रकीर्ण-विषयारण्ये धावन्तं विप्रमाथिनम्
ज्ञानाङ्कुशेन कुर्वीत वाच्यम् इन्द्रिय-दन्तिनम् ।।५२२।। [का.नी. .२५]
प्रकुप्यत्य् अप्रतीकार्थे स्व-तेजस्-तप्त-चेतसाम्
शरणं मरणं त्यक्त्वा किम् इवान्यद् यशोऽर्थिनाम् ।।५२३।। [रा.. .२७८]
सज्जमानम् अकार्येषु सुहृदो वारयन्ति ते
सत्यं ते नैव सुहृदो गुरवो गुरवो हि ते ।।५२४।। [का.नी. .४५]
फलं कतक-वृक्षस्य यद्य् अप्य् अम्बु-प्रसादकम्
नाम-ग्रहणाद् एव तस्य वारि प्रसीदति ।।५२५।। [मनु. .६७]
प्राप्ते भार्ये परित्राणं प्रीति-विश्रम्भ-भाजनम्
केन रत्नम् इदं सृष्टं मित्रम् इत्य् अक्षर-द्वयम् ।।५२६।। [पञ्च. .१९०]
सत्यं वक्तुम् अशेषम् अस्ति सुलभा वाणी मनो-हारिणी दातुं दान-वरं शरण्यम् अभयं स्वच्छं पितृभ्यो जलम्
पूजार्थं परमेश्वरस्य विमलः स्वाध्याय-यज्ञः परम् क्षुद्-व्याधेः पूर्व-मूलम् अस्ति शमनं क्लेशात्मकिः किं धनैः ।।५२७।। [शान्ति-. .]
फलतीह पूर्व-सुकृतं विद्यावन्तोऽपि कुल-समुद्भूताः
यस्य यदा विभवः स्यात् तस्य तदा दासतां यान्ति ।।५२८।। [पञ्च. .]
सर्व-नाशे सञ्जाते प्राणानाम् अपि संशये
अपि शत्रुं प्रणम्यापि रक्षेत् प्राणान्धनानि ।।५२९।। [पञ्च. .२२]
प्रमाणाभ्यधिकस्यापि गण्ड-श्याम-मद-च्युतेः
पदं मूर्ध्नि समाधत्ते केसरी मत्त-दन्तिनः ।।५३०।। [पञ्च. .३१८१६]
सञ्चये विनाशान्ते मरणान्ते जीविते
संयोगे विप्रयोगान्ते को नु विप्रणयेन् मनः ।।५३१।। [.भा. १२.१०५.४४]
प्राप्त-विद्यार्थ-शिल्पानां देशान्तर-निवासिनाम्
क्रोश-मात्रोऽपि भू-भागः शत-योजनवद् भवेत् ।।५३२।। [पञ्च. .४३२]
सतां मतम् अतिक्रम्य योऽसतां वर्तते मते
कालेन व्यसनं प्राप्य पश्चात्तापं गच्छति ।।५३३।। [.भा. .४१४७?]
पृथिवी रत्न-सम्पूर्णा हिरण्यं पशवः स्त्रियः
नालम् एकस्य तत् सर्वम् इति मत्वा शमं व्रजेत् ।।५३४।। [.भा. .३१७५?]
व्यथयन्ति परं चेतो मनोरथ-शतैर् जनाः
नानुष्ठानैर् धनैर् हीनाः कुलजाः विधवा इव ।।५३५।। [पञ्च. .१०१]
बोद्धारो मत्सर-ग्रस्ताः प्रभवः स्मय-दूषिताः
अबोधोपहताः चान्ये जीर्णम् अङ्गे सुभाषितम् ।।५३६।। [नी.. ]
विपुलम् अपि धनौघं प्राप्य भोगान् स्त्रियो वा पुरुष इह शक्तः कर्म हीनोऽपि भोक्तुम्
सुनिहितम् अपि चार्थं दैवतै रक्ष्यमाणं व्यय-गुणम् अपि साधुं कर्मणा संश्रयन्ते ।।५३७।। [.भा. १३..४५]
फलं धर्मस्य विभवो विभवस्य फलं सुखम्
सुख-मूलं तु तन्वङ्ग्यो विना ताभिः कुतः सुखम् ।।५३८।। [शुक. ४०]
वणिग् आलोक्य निजे हृदि सोत्साहं परिचित-ग्रहीतारम्
हृष्यति तद्-धन-लुब्धो यद्वत् पुत्रेण जातेन ।।५३९।। [?]
बहुधा बहुभिः सार्धं चिन्तिताः सुनिरूपिताः
कथञ्चिन् विलीयन्ते विद्वद्भिश् चिन्तिता नयाः ।।५४०।। [पञ्च. .७५]
श्यामा प्रिया केशव एव देवो मानो धनं मन्मथ एव धन्वी
वाणी सखी वारण एव यानं कालो वसन्तः कवितैव विद्या ।।५४१।। [प्र. ११]
बुभुक्षितः किं करोति पापं क्षीणा जना निष्करुणा भवन्ति
आख्याहि भद्रे प्रिय-दर्शनस्य गङ्गदत्तः पुनर् एति कूपम् ।।५४२।। [पञ्च. .१६]
प्रायेण श्रीमतां लोके भोक्तुं शक्तिर् विद्यते
दरिद्राणां तु राजेन्द्र अपि काष्ठं हि जीर्यते ।।५४३।। [.भा. .३४.४९]
शत्रुणायोजयेच् छत्रुं बलिना बलवत्तरम्
स्व-कार्याय यतो स्यात् काचित् पीडात्र तत्-क्षये ।।१८।। [पञ्च. .१८]
प्रायः कन्दुक-पातेनोत्पतत्य् आर्यः पतन्न् अपि
तथा त्व् अनार्यः पतति मृत्-पिण्ड-पतनं यथा ।।५४५।।
बहूनाम् अप्य् असाराणां समवायो बलावहः
तृणैर् आवेष्ट्यते रज्जुस् तया नागोऽपि बध्यते ।।५४६।। [सु. २७४२]
वैषम्यम् अपि संप्राप्ता गोपायन्ति कुल-स्त्रियः
आत्मानम् आत्मना सत्यो जित-स्वर्गा संशयः ।।५४७।। [.भा. .६८.]
प्रारभ्यते खलु विघ्न-भयेन नीचैः प्रारभ्य विघ्न-विहता विरमन्ति मध्याः
विघ्नैः पुनः पुनर् अपि प्रतिहन्यमानाः प्रारब्धम् उत्तम-जना परित्यजन्ति ।।५४८।।
शक्याशक्यम् अविज्ञाय यस् त्व् असाध्ये प्रवर्तते
केवलम् अवाप्नोति निज-जीवित-संक्षयम् ।।५४९।। [सं.पा. ४२]
प्रणयाद् उपकाराद् वा यो विश्वसिति शत्रुषु
सुप्त इव वृक्षाग्रात् पतितः प्रतिबुध्यते ।।५५०।। [हि. .१०]
विप्रो वृक्षस् तस्य मूलं सन्ध्या वेदः शाखा धर्म-कर्माणि पत्रम्
तस्मान् मूलं यत्नतो रक्षणीयं छिन्ने मूले नैव शाखा पत्रम् ।।५५१।। [बृ.चा. १०.१३]
शक्ष्यामि कर्तुम् इदम् अल्पम् अयत्न-साध्यम् अनादरः इति कृत्यम् उपेक्षमाणाः
केचित् प्रमत्त-मनसः परिताप-दुःखम् आपत्-प्रसङ्ग-सुलभं पुरुषाः प्रयान्ति ।।५५२।। [पञ्च. .२५१]
विश्राम्यन्ति महात्मानो यत्र कल्प-तराव् इव
श्लाघ्यं जीवति श्रीमान् सत्-सम्भोग-फलाः श्रियः ।।५५३।। [का.नी. .७२]
सञ्चिन्त्य सञ्चिन्त्य तम् उग्र-दण्डं मृत्युं मनुष्यस्य विचक्षणस्य
वर्षाम्बु-सिक्ता इव चर्म-बन्धाः सर्वे प्रयत्नाः शिथिलीभवन्ति ।।५५४।। [भोज.प्र. ९०]
प्रविष्टः सर्व-भूतानि यथा चरति मारुतः
चारेणैवं चरेद् राजा स्मृतं तन् मारुतं व्रतम् ।।५५५।। [राम. .१२२.२०]
विहितस्याननुष्ठानान् निन्दितस्य सेवनात्
अनिग्रहाच् चेन्द्रियाणां नरः पतनम् ऋच्छति ।।५५६।। [याज्ञ. .२१९]
शतह्रदानां लोलत्वं शस्त्राणां तीक्ष्णतां तथा
गरुडानिलयोः शैघ्र्यम् अनुगच्छन्ति योषितः ।।५५७।। [रा. .१३.]
व्यञ्जनं हन्ति वै पूर्वं चैव पयोधरौ
रतिर् इष्टांस् तथा लोकान् हन्याच् पितरं रजः ।।५५८।। [पञ्च. .२०४?]
प्लवन्ते धर्म-लघवो लोकेऽम्भसि यथा प्लवाः
मज्जन्ति पाप-गुरवः शस्त्रं स्कन्नम् इवोदके ।।५५९।। [.भा. १३..१५]
सर्वेषाम् एव शौचानाम् अर्थशौचं परं स्मृतम्
योऽर्थे शुचिर् हि शुचिर् मृत्-वारि-शुचिः शुचिः ।।५६०।। [मनु. .१०६]
शठस् तु समयं प्राप्य नोपाकारं हि मन्यते
वरं तम् उपकर्तारं दोष-दृष्ट्या दूषयेत् ।।५६१।। [सं. पाठोप. ४७]
सुखं ह्य् अवमतः शेते सुखं प्रतिबुध्यते
सुखं चरति लोकेऽस्मिन्न् अवमन्ता विनश्यति ।।५६२।। [मनु. .१६३]
प्रयातिशमनं यस्य तेजस् तेजस्वि-तेजसाम्
वृथा जातेन किं तेन मातुर् यौवन-हारिणा ।।५६३।। [पञ्च. .३२]
।।५६४।।
विकारं याति नो चित्तं वित्ते यस्य कदाचन
मित्रं स्यात् सर्व-काले कारयेन् मित्रम् उत्तमम् ।।५६५।। [पञ्च. .११४]
।।५६६।।
विपुलम् अपि धनौघं प्राप्य भोगान् स्त्रियो वा पुरुष इह शक्तः कर्म हीनोऽपि भोक्तुम्
सुनिहितम् अपि चार्थं दैवतै रक्ष्यमाणं व्ययगुणम् अपि साधुं कर्मणा संश्रयन्ते ।।५६७।। [.भा. १३..४५]
योऽभ्यर्थितः सद्भिर् असज्जमानः करोत्य् अर्थं शक्तिम् अहापयित्वा
क्षिप्रं यशस् तं समुपैति सन्तम् अलं प्रसन्ना हि सुखाय सन्तः ।।५६८।। [.भा. .४०.]
षण्णाम् आत्मनि युक्तानाम् इन्द्रियाणां प्रमाथिनाम्
यो धीरो धारयेद् रश्मीन् स्यात् परम-सारथिः ।।५६९।। [?]
वेदाः प्रमाणं स्मृतयः प्रमाणं धर्मार्थ-युक्तं वचनं प्रमाणम्
यस्य प्रमाणं भवेत् प्रमाणकस् तस्य कुर्याद् वचनं प्रमाणम् ।।५७०।। [दं.. २४]
सहाय-बन्धना ह्य् अर्थाः सहायाश् चार्थ-बन्धनाः
अन्योन्य-बन्धनाव् एतौ विनान्योन्यं सिध्यतः ।।५७१।। [.भा. .३७.३४]
वैराग्ये संचरत्य् एको नीतौ भ्रमति चापरः
शृङ्गारे रमते कश्चिद् भुवि भेदाः परस्परम् ।।५७२।। [शृ.. १०२]
हृदि विद्ध इवात्यर्थं यथा सन्तप्यते जनः
पीडितोऽपि हि मेधावी तां वाचम् उदीरयेत् ।।५७३।। [का.नीति. .२४]
विद्वद्भिः सुहृदाम् अत्र चिह्नैर् एतैर् असंशयम्
परीक्षा-करणं प्रोक्तं होमाग्नेर् इव पण्डितैः ।।५७४।। [पञ्च. .११५]
सन्तोषस् त्रिषु कर्तव्यः स्व-दारे भोजने धने
त्रिषु चैव कर्तव्योऽध्ययने जप-दानयोः ।।५७५।। [बृ.चा. .]
प्रसारित-करे मित्रे जगद् उद्द्योत-कारिणि
किं कैरव लज्जा ते कुर्वतः कोश-संवृतिम् ।।५७६।। [शा.. ११३८]
यो यत्र सततं याति भुङ्क्ते चैव निरन्तरम्
तत्र लघुतां याति यदि शक्र-समो भवेत् ।।५७७।। [चा.नी. ४२]
लब्धव्यम् अर्थं लभते मनुष्यो देवोऽपि तं वारयितुं शक्तः
अतो शोचामि विस्मयो मे ललाट-लेखा पुनः प्रयाति ।।५७८।। [महा.ना. २१४?]
ये मूढतमा लोके ये बुद्धेः परं गताः
ते नराः सुखम् एधन्ते क्लिश्यत्य् अन्तरितोजनः ।।५७९।। [.भा. १२.१६८.२४]
वरं राज्यं कुराज-राज्यं वरं मित्रं कुमित्र-मित्रम्
वरं शिष्यो कुशिष्य-शिष्यो वरं दारा कुदार-दारः ।।५८०।। [बृ.चा. .१३]
यो जितः पञ्चवर्गेण सहजेनात्म कर्शिना
आपदस् तस्य वर्धन्ते शुक्लपक्ष इवोडुराड् ।।५८१।। [.भा. .३४.५३]
प्रालेय-लेश-मिश्रे मरुति प्राभातिके वाति जडे
गुण-दोष-ज्ञः पुरुषो जलेन कः शीतम् अपनयति ।।५८२।। [पञ्च. .३४१]
प्राण-त्यागेसमुत्पन्ने यदि स्यान् मित्र-दर्शनम्
तद् द्वाभ्यां सुख-दं पश्चाज् जीवतोऽपि मृतस्य ।।५८३।। [पञ्च. .१७५]
सङ्गः सत्सु विधीयतां भगवतो भक्तिर् दृढाधीयतां शान्त्य्-आदिः परिचीयतां दृढतरं कर्माशु सन्त्यज्यताम्
सद्-धियो ह्य् उपसर्प्यतां प्रतिदिनं तत्-पादुका सेव्यतां बह्यैकाक्षरम् अर्थ्यतां श्रुति-शिरो-वाक्यं समाकर्ण्यताम् ।।५८४।। [साधन-पञ्चक ]
विरहोऽपि सङ्गमः खलु परस्परं सङ्गतं मनो येषाम्
यदि हृदयं तु विघट्टितं समागमोऽपिविरहं विशेषयति ।।५८५।। [शृ.. ६५ (८०)]
प्रणय-मधुराः प्रेमोद्गारा रसाश्रयतां गताः फणिति-मधुरा मुग्ध-प्रायाः प्रकाशित-सम्मदाः
प्रकृति-सुभगा विस्रम्भार्द्राः स्मरोदय-दायिनी रहसि किम् अपि स्वैरालापा हरन्ति मृगीदृशाम् ।।५८६।। [शृ.. २०]
शरत्-पद्मोत्सवं वक्त्रं वचश् श्रवणामृतम्
हृदयं क्षुर-धाराभं स्त्रीणां को वेद चेष्टितम् ।।५८७।। [भा.पु. .१८.४१]
यो नोद्धतं कुरुते जातु वेषं पौरुषेणापि विकत्थतेऽन्यान्
मूर्च्छितः कटुकान्य् आह किञ्चित् प्रियं सदा तं कुरुते जनो हि ।।५८८।। [.भा. .३३.९२]
प्रतीपं कृष्ण-माणो हि नोत्तरेद् उत्तरेन् नरः
बाह्यमानोऽनुकूलं तु नद्योघाद् वद्यसनात् तथा ।।५८९।। [कथा.. ३१.८७]
संप्राप्य पण्डितः कृच्छ्रं प्रज्ञया हि विगाहते
बालस् तु कृच्छ्रम् आसाद्य शिलेवाम्भसि मज्जति ।।५९०।। {रा. .६८.५३]
प्रणिपातेन हि गुरून् सतोऽनूचान-चेष्टितैः
कुर्वीताभिमुखान् भूत्यै देवान् सुकृत-कर्मणा ।।५९१।।
सम्मानाद् ब्राह्मणो नित्यम् उद्विजेत विषाद् इव
अमृतस्येव चाकाङ्क्षेद् अवमानस्य सर्वदा ।।५९२।। [मनु .१६२]
प्रसन्नाः कान्ति-हारिण्यो नाना-श्लेष-विचक्षणाः
भवन्ति कस्यचित् पुण्यैर् मुखे वाचो गृहे स्त्रियः ।।५९३।।
सर्वौषधीनाम् अमृता प्रधाना सर्वेषु सौख्येष्व् अशनं प्रधानम्
सर्वेन्द्रियाणां नयनं प्रधानं सर्वेषु गात्रेषु शिरः प्रधानम् ।।५९४।। [बृ.चा. .]
राजा राष्ट्र-कृतं पापं राज्ञः पापं पुरोहितः
भर्ता स्त्री-कृतं पापं शिष्य-पापं गुरुस् तथा ।।५९५।।

यो नात्युक्तः प्राह रूक्षं प्रियं वा यो वा हतो प्रतिहन्ति धैर्यात्
पापं यो नेच्छति तस्य हन्तुस् तस्मै देवाः स्पृहयन्ते सदैव ।।५९६।। [.भा. १२.२८८.१७]
प्रतिक्षणम् अयं कायः क्षीयमाणो लक्ष्यते
आम-कुम्भ इवाम्भः-स्थो विशीर्णः सन् विभाव्यते ।।५९७।। [हि. .७२]
वित्तं देहि गुणान्वितेषु मतिम् अन्नान्य् अत्र देहि क्वचित् प्राप्तं वारिनिधेर् जलं घनमुखे माधुर्य-युक्तं सदा
जीवान् स्थावर-जङ्गमांश् सकलान् संजीव्य भू-मण्डलं भूयः पश्य तद् एव कोटि-गुणितं गच्छन्तम् अम्भोनिधिम् ।।५९८।। [बृ.चा. .]
प्रियम् अनुचितं क्ष्मापण्य-स्त्रीक्षण-प्रभुर् ईश्वरो रमयति यतो धिक् तान् भृत्यान् स्व-वृत्ति-सुखार्थिनः
नृपम् अपथगं पान्ति प्राणान् उपेक्ष्य निजान् अपि प्रसभम् इह ये तैः पूतेयं महात्मभिर् उर्वरी ।।५९९।।
प्रणीतश् चाप्रणीतश् यथाग्निर् दैवतं महत्
एवं विद्वान् अविद्वांश् ब्राह्मणो दैवतं परम् ।।६००।।
संसार-श्रान्त-चित्तानां तिस्रो विश्रान्ति-भूमयः
अपत्यं कलत्रं सतां सङ्गतिर् एव ।।६०१।। [प्रसङ्गाभ ]
वाति गन्धः सुमनसां प्रतिवातं कथञ्चन
धर्मजस् तु मनुष्याणां वाति गन्धः समन्ततः ।।६०२।। [रा. .६१.१९]
शयानम् चानुशेते हि तिष्ठन्तं चानुतिष्ठति
अनुधावति धावन्तं कर्म पूर्व-कृतं नरम् ।।६०३।। [रा. .६१.१९]
विद्वान् ऋजुर् अभिगम्यो विदुषि शठे चाप्रमादिना भाव्यम्
ऋजु-मूर्खस् त्व् अनुकम्प्यो मूर्ख-शठः सर्वथा त्यज्यः ।।६०४।। [पञ्च. ?]
यो हि दिष्टम् उपासीनो निर्विचेष्टः सुखं स्वपेत्
अवसीदेत् सुदुर्बुद्धिर् आमो घट इवाम्भसि ।।६०५।। [.भा. .३३.१२]
राजा राष्ट्र-कृतं पापं राज्ञः पापं पुरोहितः
भर्ता स्त्री-कृतं पापं शिष्य-पापं गुरुस् तथा ।।६०६?।। [बृ.चा. .१०]
राजा वेश्या यमश् चाग्निस् तस्करो बाल-याचकौ
पर-दुःखं जानन्ति अष्टमो ग्राम-कण्टकः ।।६०६।। [बृ.चा. १७.१९]
विद्यार्थी सेवकः पान्थः क्षुधार्तो भय-कातरः
भाण्डारी प्रतिहारी सप्त सुप्तान् प्रबोधयेत् ।।६१०।। [बृ.चा. .]
शोकेन रोगा वर्धन्ते पयसा वर्धते तनुः
घृतेन वर्धते वीर्यं मांसान् मांसं प्रवर्धते ।।६११।। [बृ.चा. १०.२०]
श्लाघ्यं जन्म सुरूपता धनिकता नीरोगता प्राज्ञता स्वाचार-स्थिरता दया सुकुलता दाक्षिण्यवद् दारता
आयुष्मद्-गुणि-पुत्रता स्व-वशता सौन्जन्यवन् मित्रता श्रीशे भक्ति-रती यस्य नरः स्यान् मानवानन्दवान् ।।६१२।। [प्रसङ्गाभ १२]











Om Tat Sat

(Continued ...)



(My humble salutations to  the lotus feet of Holy Sages of Hindu soil for the collection)


0 comments:

Post a Comment