Welcome to my blog :)

rss

Sunday, September 16, 2012

Subhashitam (Pratinityam Subhashitam) -14















दग्धं दग्धं त्यजति पुनः काञ्चनं कान्ति-वर्णं छिन्नं छिन्नं त्यजति पुनः स्वादुता-भिक्षु-दण्डम्
घृष्टं घृष्टं त्यजति पुनश् चन्दनं चारु-गन्धं प्राणान्तेऽपि प्रकृति-विकृतिर् जायते नोत्तमानाम् ।।३६२।। [.ना. २६२]

नाल्पीयसि निबध्नन्ति पदम् उन्नत-चेतसः
येषां भुवन-लाभेऽपि निःसीमानो मनोरथाः ।।३६३।।
छादयित्वात्म-भावं हि चला हि शठ-बुद्धयः
प्रहरन्ति रन्ध्रेषु सोऽनर्थः सुमहान् भवेत् ।।३६४।। [प्र.. २३]
नात्यक्त्वा सुखम् आप्नोति नात्यक्त्वा विन्दते परम्
नात्यक्त्वा चाभयः शेते त्यक्त्वा सर्वं सुखी भव ।।३६५।। [.भा. १२.१७०.२२]
तर्षच्-छेदो भवति पुरुषस्येह कल्मषात्
निवर्तते तदा तर्षः पापम् अन्त-गतं यदा ।।३६६।। [?]
दिवसे सन्निधानेन पिशुन-प्रेरणा प्रभो
ईर्ष्यालुना स्वैरिणीव रक्षितुं यदि पार्यते ।।३६७।। [?]
कर्मणः फल-निर्वृत्तिं स्वयम् अश्नाति कारकः
प्रत्यक्षं दृश्यते लोके कृतस्याप्य् अकृतस्य ।।३६८।। [?]
कं पृच्छामः सुराः स्वर्गे निवसामो वयं भुवि
किं वा काव्यरसः स्वादुः किं वा स्वादीयसी सुधा ।।३६९।। [?]
उर्वीपतेश् स्फटिकाश्मनश् शीलोज्झित-स्त्री-हृदस्य चान्तः
असंनिधानात् सतत-स्थितीनाम् अन्योपरागः कुरुते प्रवेशम् ।।३७०।।
आत्मोत्कर्षं मार्गेत परेषां परिनिन्दया
स्व-गुणैर् एव मार्गेत विप्रकर्षं पृथग् जनात् ।।३७१।।
कृतिनोऽपि प्रतीक्ष्यन्ते सहायं कार्य-सिद्धये
चक्षुष्मान् अपि नालोकाद् विना वस्तु पश्यति ।।३७२।।
किं देव-कार्याणि नराधिपस्य कृत्वा विरोधं विषय-स्थितानाम्
तद् देव-कार्यं जप-यज्ञ-होमा यस्याश्रु-पाता पतन्ति राष्ट्रे ।।३७३।।
देयम् आर्तस्य शयनं स्थित-श्रान्तस्य चासनम्
तृषितस्य पानीयं क्षुधितस्य भोजनम् ।।३७४।।
राजन् रजन्य् उपाध्यायो देवी यच् छिक्षयेद् रुहः
तत्र प्रजागरः कर्तुम् असर्वज्ञैर् शक्यते ।।३७५।। [रा.. .३१७]
किं ते धनैर् बान्धवैर् वापि किं ते किं ते दारैर् ब्राह्मण यो मरिष्यति
आत्मानम् अन्विच्छ गुहां प्रविष्टं पितामहस् ते क्व गतः पिता ।।३७६।। [.भा.१२.१६९.३६]
व्याधयो नापि यमः श्रेयः प्राप्तिं प्रतीक्षते
यावद् एव भवेत् कल्पस् तावच् छ्रेयो समाचरेत् ।।३७७।। [.भा. .५१.९३]
व्याधिर् विषं तापस् तथान्यद् वापि भूतले
दुःखाय स्व-शरीरोत्थं मौर्ख्यम् एतद् यथा नृणाम् ।।३७८।। [यो.वा.सा. .२७]
सुखाद् बहुतरं दुःखं जीविते नात्र संशयः
स्निग्धत्वं चेन्द्रियार्थेषु मोहान् मरणम् अप्रियम् ।।३७९।। [.भा. १२.३१७.१६]
सामुद्रास् तिमयो नृपाश् सदृशा एके हृतान् अम्भसः स्वस्माद् एव कणान्धनस्य जहतो जानन्ति ये दातृताम्
सर्वस्मात् स्फुट-लुण्ठिताद् वितरतो लेशान् किलान्येऽपि ये दुष्कायस्थ-कुलस्य हन्त कलयन्त्य् अन्तर्हिताधायिताम् ।।३८०।। [रा.. .६२९]
सुखं दुःखं भवाभवौ लाभालाभौ मरणं जीवितं
पर्यायशः सर्वम् इह स्पृशन्ति तस्माद् धीरो नैव हृष्येन् शोचेत् ।।३८१।। [.भा. .३६.४५]
कृषिका रूप-नाशाय अर्थ-नाशाय वाजिनः
शालको गृह-नाशाय सर्व-नाशाय पावकः ।।३८२।। [?]
एको बहूनां मूर्खाणां मध्ये निपतितो बुधः
पद्मः पाथस् तरङ्गाणाम् इव विप्लवते ध्रुवम् ।।३८३।।
निजान् उत्पततः शत्रून् पञ्च पञ्च प्रयोजनान्
यो मोहान् निघृह्णाति तम् आपद् ग्रसते नरम् ।।३८४।। [.भा. .३४.६८]
ज्ञानं सतां मान-मदादि-नाशनं केषाञ्चिद् एतन् मद-मान-कारणम्
स्थानं विविक्तं यमिनां विमुक्तये कामातुराणाम् अतिकाम-कारणम् ।।३८५।।
तद् भोजनं यद् द्विज-भुक्त-शेषं तत् सौहृदं यत् क्रियते परस्मिन्
सा प्राज्ञता या करोति पापं दम्भं विना यः क्रियते धर्मः ।।३८६।। [बृ.चा. १५.]
धर्मात् पैजवनो राजा चिराय बुभुजे भुवम्
अधर्माच् चैव नहुषः प्रतिपेदे रसातलम् ।।३८७।। [का.नी. .१४]
दाता लघुर् अपि सेव्यो भवति कृपणो महान् अपि समृद्ध्या
कूपोऽन्तः-स्वादु-जलः प्रीत्यै लोकस्य समुद्रः ।।३८७*।। [पञ्च. .७१]
कः स्वभाव-गभीराणां लक्षयेद् बहिर् आपदम्
बालापत्येन भृत्येन यदि सा प्रकाश्यते ।।३८८।। [रा.. .२३०]
नास्ति धर्म-समो बन्धुर् नास्ति धर्म-समा क्रिया
नास्ति धर्म-समो देवः सत्यं सत्यं वदाम्य् अहम् ।।३८९।। [प्रसङ्गा. १२]
नास्ति सत्यात् परो धर्मो सत्याद् विद्यते परम्
हि तीव्रतरं किञ्चिद् अनृताद् इह विद्यते ।।३९०।। [.भा. .६९.२४]
एष ते विद्रुम-च्छायो मरु-मार्ग इवाधरः
कस्य नो तनुते तन्वि पिपासाकुलितं मनः ।।३९१।। [कुव. १६७]
नावज्ञया१३ दातव्यं कस्यचिल् लीलयापि वा
अवज्ञया कृतं हन्याद् दातारं नात्र संशयः ।।३९२।। [रा. .१२.३१]
एकीभूय स्फुटम् इव किम् अप्य् आचरद्भिः प्रलीनैर् एभिर् भूतैः स्मर कति कृताः स्वान्त ते विप्रलम्भाः
तस्माद् एषां त्यज परिचयं चिन्तय स्व-व्यवस्थाम् आभाषस् ते किम् विदितः खण्डितः पण्डितः स्यात् ।।३९३।। [शान्ति. .८१]
नाश्रमः कारणं धर्मे क्रियमाणो भवेद् धि सः
अतो यद् आत्मनोऽपथ्यं परेषां तद् आचरेत् ।।३९४।। [?]
जलाहतौ विशेषेण वैद्युताग्नेर् इव द्युतिः
आपदि स्फुरति प्रज्ञा यस्य धीरः एव हि ।।३९५।। [कथा.. १२.४१]
नाभूति काले फलं ददाति शिल्पं मन्त्राश् तथौषधानि
तान्य् एव कालेन समाहितानि सिध्यन्ति चेध्यन्ति भूत-काले ।।३९६।। [.भा. १२.२६०.]
देशकालविहीनानि कर्माणि विपरीतवत्
क्रियमाणानि दुष्यन्ति हवींष्यप्रयतेष्विव ।।३९७।। [रा. .६३.]
ऐश्वर्य-मद-पापिष्ठा मदाः पान-मदादयः
ऐश्वर्य-मद-मत्तो हि नापतित्वा विबुध्यते ।।३९८।। [.भा. .३४.५१]
कुलोद्गतं सत्यम् उदार-विक्रमं स्थिरं कृतज्ञं धृतिमन्तम् ऊर्जितम्
अतीव दातारम् उपेत-वत्सलं सुदुष्प्रसाध्यं प्रवदन्ति विद्विषाम् ।।३९९।। [का.नी. १०.३८]
ऐश्वर्यात् सह सम्बन्धं कुर्याच् कदाचन
गते गौरवं नास्ति आगते धन-क्षयः ।।४००।।
कन्या वरयते रूपं माता वित्तं पिता श्रुतम्
बान्धवाः कुलम् इच्छन्ति मिष्टान्नम् इतरे जनाः ।।४०१।। [नैषधीय १०.?]
नारभेत् पर-सामर्थ्यात् पुरुषः कार्यम् आत्मनः
मति-साम्यं द्वयोर् नास्ति कार्येषु कुरु-नन्दन ।।४०२।। [.भा. .५१.]
एष स्वभावो नारीणाम् अनुभूय पुरा सुखम्
अल्पाम् अप्य् आपदं प्राप्य दुष्यन्ति प्रजहत्य् अपि ।।४०३।।
धनेन वाससा प्रेम्णा श्रद्धयामृत-भाषणैः
सततं तोषयेद् दारान् नाप्रियं क्वचिद् आचरेत् ।।४०४।। [दं.. ४४]
का ते कान्ता कस् ते पुत्रः सम्सारोऽयम् अतीव-विचित्रः
कस्य त्वं कः कुत आयातः तत्त्वं चिन्तय तद् इह भारत ।।४०५।। [मोह-मुद्गर ]
ते चापि निपुना वैद्याः कुशलाः संभृतौषधाः
व्याधिभिः परिकृष्यन्ते मृगा व्याधैर् इवार्दिताः ।।४०६।। [.भा. १२.३१८.३१]
काले सहिष्णुर् गिरिवद् असहिष्णुश् वह्निवत्
स्कन्धेनापि वहेच् छत्रून् प्रियाणि समुदाहरन् ।।४०७।। [का.नी. १०.३६]
ऐन्दवाद् अर्चिषः कामी शिशिरं हव्य-वाहनम्
अबला-विरह-क्लेश-विह्वलो गणयत्य्-अयम् ।।४०८।।
पुनर् वित्तं पुनर् मित्रं पुनर् भार्या पुनर् मही
एतत् सर्वं पुनर् लभ्यं शरीरं पुनः पुनः ।।४०९।। [बृ.चा. १४.]
कश्चिद् आम्र-वणं छित्त्वा पलाशांश् निपिञ्चति
पुष्पं दृष्ट्वा फले गृध्नुः शोचति फलागमे ।।४१०।। [रा. .५७.]
देवो राजा गुरुर् भार्या वैद्य-नक्षत्र-पाठकाः
रिक्त-हस्ता गच्छन्ति गते कार्यं सिध्यति ।।४११।। [?]
त्वन्-मुखं कमलं चेति द्वयोर् अप्य् अनयोर् भिदा
कमलं जल-संरोहि त्वन्-मुखं त्वद्-उपाश्रयम् ।।४१२।। [काव्या. .१९०]
परोऽप्य् अपत्यं हित-कृद् यथौषधं स्व-देहजोऽप्य् आमयवत् सुतोऽहितः
छिन्द्यात् तद् अङ्गं यद् उतात्मनोऽहितं शेषं सुखं जीवति यद्-विवर्जनात् ।।४१३।। [भा.पु. ..३७]
कः श्रद्धास्यति भूतार्थं सर्वो मां तुलयिष्यति
शङ्कनीया हि लोकेऽस्मिन् निष्प्रतापा दरिद्रता ।।४१४।। [मृच्छकटिका .३४]
पूर्वे वयसि कर्माणि कृत्वा पापानि ये नराः
पश्चाद् गङ्गां निषेवन्ते तेऽपि यान्त्य् उत्तमां गतिम् ।।४१५।। [.भा. १३.२७.२९]
तरुणिम-समारम्भे तस्याः शरीर-सरोवरं सरभस-मनो-हंस श्रीमन् प्रयासि कथं पुनः
श्रवण-लतिका-पाशौ पार्श्वे प्रसारित-पातितौ हत-विधि-वशाद् बन्धायान्धो पश्यति किं भवान् ।।४१६।। [नीति.सं. ७७]
पीतः क्रुद्धेन तातश् चरण-तल-हतो वल्लभो येन रोषाद् आबाल्याद् विप्र-वर्यैः स्व-वदन-विवरे धार्यते वैरिणी मे
गेहं मे छेदयन्ति पर्तिदिवसम् उमाकान्त-पूजा-निमित्तं तस्मात् खिन्ना सदाहं द्विज-कुल-निलयं नाथ युक्तं त्यजामि ।।४१७।। [बृ.चा. १५.१६]
दूर्वाया भूषणं पत्रं वृक्षाणां भूषणं सुमम्
स्व-वृत्तिर् भूषणं पुंसां नारीणां भूषणं पतिः ।।४१८।। [चा. २४]
कृत-वैरे विश्वासः कार्यस् त्व् इह सुहृद्य् अपि
छन्नं सन्तिष्ठते वैरं गूढोऽग्निर् इव दारुषु ।।४१९।। [?]
द्विजाति-पूजाभिरतो दाता ज्ञातिषु चार्जवी
क्षत्रियः स्वर्ग-भाग् राजंश् चिरं पालयते महीम् ।।४२०।। [.भा. .३५.६३]
धन-हीनो हीनश् धनिकः सुनिश्चयः
विद्या-रत्नेन हीनो यः हीनः सर्व-वस्तुषु ।।४२१।। [बृ.चा. १०.]
पर-काव्येन कवयः पर-द्रव्येण चेश्वराः
निर्लोठितेन स्व-कृतिं पुष्णन्त्य् अद्यतने क्षणे ।।४२२।। [रा.. .१५९]
धन-नाशेऽधिकं दुःखं मन्ये सर्व-महत्तरम्
ज्ञातयो ह्य् अवमन्यन्ते मित्राणि धन-च्युतम् ।।४२३।। [.भा. १२.१७१.३४]
तीर्थ-सेवन-मौन-भाग् अपि तिमिः सक्तः स्व-कुल्याशने वाताशान् ग्रसते शिखी धन-पयो-मात्राशनोऽप्य् अन्वहम्
विश्वस्ताञ्जल-चारिणः प्रकटित-ध्यानोऽपि भुङ्क्ते बकः सत्-कर्माचरणेऽपि दोष-विकृतौ प्रत्ययः पापिनाम् ।।४२४।। [रा.. .३०९]
कृत-विद्योऽपि बलिना व्यक्तं रागेण रज्यते
रागानुरक्त-चित्तस् तु किं कुर्याद् असाम्प्रतम् ।।४२५।। [का.नी. .४६]
त्वया नीलोत्पलं कर्णेत् स्मरेणास्त्रं शरासवे
मयापि मरणे चेतस् त्रयम् एतत् समं कृतम् ।।४२६।। [काव्या. .१०६]
धन-क्षयः शिष्ट-गर्हा ।।४२७।। [प्र.. १७]
त्रास-हेतोर् विनीतिस् तु क्रियते जीविताशया
पञ्चत्वं चेद् गमिष्यामि किं सिंहानुनयेन मे ।।४२८।। [हि. .१२३]
निर्दहति कुल-शेषं ।।४२९।। [प्रसङ्गा. ८२]
पयोमुचः परीतापं ।।४३०।। [काव्या. .१७३]
त्यजेद् धर्मं दया-हीनं विद्या-हीनं गुरुं त्यजेत्
त्यजेत् क्रोध-मुखीं भार्यां निःस्नेहान् बान्धवांस् त्यजेत् ।।४३१।। [बृ.चा. .१६]
त्यजेत संचयांस् तस्मात् तज्जं क्लेशं सहेत कः
हि संचयवान् कश्चिद् दृश्यते निरुपद्रवः ।।४३२।। [.भा. ..४६]
नौका खल-जिह्वा ।।४३३।। [शा.. दुर्जन. १८]
तलवद् दृश्यते व्योम खद्योतो हव्यवाड् इव
चैवास्ति तलं व्योम्नि खद्योते हुताशनः ।।४३४।। [.भा. १२.११२.६२]
नोपभोगो वा दानं ।।४३५।। [काव्या. .३२६]
द्वाव् एव कथितौ सद्भिः पन्थानौ वदतां वर
अहिंसा चैव सत्यं यत्र धर्मः प्रतिष्ठितः ।।४३६।। [रा. .६१.१७]
त्यजेद् धर्मं दया-हीनं विद्या-हीनं गुरुं त्यजेत्
त्यजेत् क्रोध-मुखीं भार्यां निःस्नेहान् बान्धवांस् त्यजेत् ।।४३७।। [बृ.चा. .१६]
निर्गुणस्य हतं रूपं दुःशीलस्य हतं कुलम्
असिद्धस्य हता विद्या ह्य् अभोगेन हतं धनम् ।।४३८।। [बृ.चा. .१६]

दोग्धि धान्यं हिरण्यं प्रजा राज्ञि सुरक्षिता
नित्यं स्वेभ्यः परेभ्यश् तृप्ता माता यथा पयः ।।४३९।। [.भा. १२.७२.१९]
मितं भुङ्क्ते संविभज्याश्रितेभ्यो मितं स्वपित्य् अमितं कर्म कृत्वा
ददात्य् अमित्रेष्व् अपि याचितः संस् तम् आत्मवन्तं प्रजहात्य् अनर्थाः ।।४४०।। [.भा. .३३.९९]
यत्र सूक्तं दुरुक्तं समं स्यान् मधुसूदन
तत्र प्रलपेत् प्राज्ञो बधिरेष्व् इव गायनः ।।४४१।। [.भा. .९०.१२]
भिषजो भेषजं कर्तुं कस्माद् इच्छन्ति रोगिणे
यदि कालेन पच्यन्ते भेषजैः किं प्रयोजनम् ।।४४२।। [.भा. १२.१३७.५२]
मूर्खस् तु प्रहर्तव्यः प्रत्यक्षो द्विपदः पशुः
भिद्यते वाक्य-शल्येन अदृशं कण्टकं यथा ।।४४३।। [बृ.चा. .]
यत्रोदकं तत्र वसन्ति हंसास् तथैव शुष्कं परिवर्जयन्ति
हंस-तुल्येन नरेण भाव्यं पुनस् त्यजन्तः पुनर् आश्रयन्ते ।।४४४।। [बृ.चा. .१३]
भूतानाम् अपरः कश्चिद् धिंसायां सततोत्थितः
वञ्चनायां लोकस्य सुखेनेह जीवति ।।४४५।। [.भा. .२००.१०]
मृत्योर् वा गृहम् एवैतद् या ग्रामे वसतो रतिः
देवामाम् एष वै गोष्ठो यद् अरण्यम् इति श्रुतिः ।।४४६।। [.भा. १२.१६९.२३]
यः सर्व-कालम् अबुधैः परिहस्यमानो मूलाङ्कुराद्य् अपि जातु पुरस्करोति
व्यापत्सु शास्त्र-विटपी फलं प्रसूय पुंसः किलैक-पद एव लुनात्य् अलक्ष्मीम् ।।४४७।। [रा.. .५२९]
भैषज्यम् एतद् दुःखस्य यद् एतन् नानुचिन्तयेत्
चिन्त्यात्मानं हि व्येति भूयश् चापि विवर्धते ।।४४८।।१४ [.भा. ११..१७]
पुष्पं पुष्पं विचिन्वीत मूलच्छेदं कारयेत्
माला कार इवारामे यथाङ्गार कारकः ।।४४९।। [.भा. .३४.१८]
भक्त-द्वेषो जडे प्रीतिः सुरुचिर् गुरु-लङ्घने
मुखे कटुकता नित्यं धनिनां ज्वरिणाम् इव ।।४५०।। [?]
यत् सङ्ग्रहो रत्न-महौषधीनां करोति सर्व-व्यसनावसानम्
त्यागेन तद् यस्य भवेन् नमोऽस्तु चित्र-प्रभावाय धनाय तस्मै ।।४५१।। [शा.. २४२, रा.. .२२७]
उपकारं करोम्य् अस्य ममाप्य् एष करिष्यति
अयं चापि प्रतीकारो राम-सुग्रीवयोर् इव ।।४५२।। [का.नी. .१०]
महाबलान् पश्य महानुभावान् प्रशास्य भूमिं धन-धान्य-पूर्णाम्
राज्यानि हित्वा विपुलांश् भोगान् गतान् नरेन्द्रान् वशम् अन्तकस्य ।।४५३।। [.भा. .४०.१३]
यथा खरश् चन्दन-भार-वाही भारस्य वेत्ता तु चन्दनस्य
एवं हि शास्त्राणि बहून्य् अधीत्य चार्थेषु मूढाः खरवद् वहन्ति ।।४५४।। [सुश्रु. .१३]
फेन-मात्रोपमे देहे जीवे शकुनिवत्-स्थिते
अनित्ये प्रिय-संवासे कथं स्वपिषि पुत्रक ।।४५५।।
यदा विनाशो भूतानां दृश्यते काल-चोदितः
तदा कार्ये प्रमाद्यन्ति नराः काल-वशं गताः ।।४५६।। [रा. .६२.२०]
प्रिया वा मधुरा वा तु स्वाम्य् एष्व् एव विराजते
श्री-रक्षणे प्रमाणं तु वाचः सुनय-कर्कशाः ।।४५७।।
महा-देवो देवः सरिद् अपि सैवामर-सरिद् गुहा एवागारं वसनम् अपि ता एव हरितः
सुहृद् वा कालोऽयं व्रतम् इदम् अदैन्य-व्रतम् इदं कियद् वा वक्ष्यामो बट-विटप एवास्तु दयिता ।।४५८।। [भर्तृ.सं. २९९]
यथा तैलक्षयाद् दीपः प्रम्लानिम् उपगच्छति
तथा कर्म क्षयाद् दैवं प्रम्लानिम् उपगच्छति ।।४५९।। [.भा १३..४४]
प्राप्य कार्यं गरीयस् तु प्रियम् उत्सृज्य दूरतः
हितम् एव हि वक्तव्यं सुहृदा मन्त्रिणा सदा ।।४६०।।
मत्या परीक्ष्य मेधावी बुद्ध्या सम्पद्य चासकृत्
श्रुत्वा दृष्ट्वाथ विज्ञाय प्राज्ञैर् मैत्रीं समाचरेत् ।।४६१।। [.भा. .?]
यस्यां यस्याम् अवस्थायां यत् करोति शुभाशुभम्
तस्यां तस्याम् अवस्थायां तत् तत् फलम् उपाश्नुते ।।४६२।। [.भा. ११..२३]
भर्तारं किल या नारी छायेवानुगता सदा
अनुगच्छति गच्छन्तं तिष्ठन्तं चानुतिष्ठति ।।४६३।। [रा. .२९.२०]
महान्तम् अप्य् अर्थम् अधर्म-युक्तं यः संत्यजत्य् अनुपाक्रुष्ट एव
सुखं दुःखान्य् अवमुच्य शेते जीर्णां त्वचं सर्प इवावमुच्य ।।४६४।। [.भा. .४०.]

यस्य चित्तं द्रवीभूतं कृपया सर्व-जन्तुषु
तस्य ज्ञानेन मोक्षेण किं जटा-भस्म-लेपनैः ।।४६५।। [बृ.चा. १५.]
मद-रक्तस्य हंसस्य कोकिलस्य शिखण्डिनः
हरन्ति तथा वाचो यथा साधु-विपश्चिताम् ।।४६६।। [.भा. .१४८४?]
प्राज्ञो वा यदि वा मूर्खः सधनो निर्धनोऽपि वा
सर्वः काल-वशं याति शुभाशुभ-समन्वितः ।।४६७।।
यदा शरीरस्य शरीरिणश् पृथक्त्वम् एकान्तत एव भावि
आहार्य-योगेन वियुज्यमानः परेण को नाम भवेद् विषादी ।।४६८।। [शाकुं. ९४]
मधुरेण दृशां मानं मधुरेण सुगन्धिना
सहकारोद्गमेनैव शब्द-शेषं करिष्यति ।।४६९।। [काव्या. ३२०]
तद्-भाव-भाव-निरता तत्-संयोग-परायणा
तम् एव भूयो भर्तारं सा प्रेत्याप्य् अनुगच्छति ।।४७०।।
मूर्खश् चिरायुर् जातोऽपि तस्माज् जात-मृतो वरः
मृतः चाल्प-दुःखाय यावज्-जीवं जडो दहेत् ।।४७१।। [बृ.चा. .]
प्राकृतो हि प्रशंसन् वा निन्दित्वा किं करिष्यति
वने काक इवाबुद्धिर् वाशमानो निरर्थकम् ।।४७२।।
यस्मिन् यथा वर्तते यो मनुष्यस् तस्मिंस् तथा वर्तितव्यं धर्मः
मायाचारो मायया वर्तितव्यः साध्व्-आचारः साधुना प्रत्युदेयः ।।४७३।। [.भा. .३७.]
मयास्योपकृतं पूर्वं ममाप्य् एष करिष्यति
इति यः क्रियते सन्धिः प्रतीकारः उच्यते ।।४७४।। [कामं. नीति. .१०]
युगान्ते प्रचलेन् मेरुः कल्पान्ते सप्त सागराः
साधवः प्रतिपन्नार्थान् चलन्ति कदाचन ।।४७५।। [बृ.चा. १३.२१]
भवने सुहृदो यस्य समागच्छन्ति नित्यशः
चित्ते तस्य सौख्यस्य किञ्चित् प्रतिमं सुखम् ।।४७६।। [पञ्च. .१७]
वणिक् प्रमादी भृतकश् मानी भिक्षुर् विलासी ह्य् अधनश् कामी
वराङ्गना चाप्रिय-वादिनी ते कर्माणि समारभन्ते ।।४७७।। [शौनकी-नीति ११५]
यस्मिन् यदा पुष्कर-नाभ-मायया दुरन्तया स्पृष्ट-धियः पृथग्-दृशः
कुर्वन्ति तत्र ह्य् अनुकम्पया कृपां साधवो दैव-बलात् कृते क्रमम् ।।४७८।। [भा.पु. ..४८]
कान्ता-वियोगः स्वजनापमानं ऋणस्य शेषं कुनृपस्यसेवा
दारिद्र्य-भावाद् विमुखं मित्रं विनाग्निना पञ्च दहन्ति कायम् ।।४७९।।
यदा योगोपचितासु चेतो मायासु मिद्धस्य विषज्जतेऽङ्ग
अनन्य-हेतुष्व् अथ मे गतिः स्याद् आत्यन्तिको यत्र मृत्यु-हासः ।।४८०।।
गृहेश्वरी सद्-गुण-भूषितां शुभां पङ्ग्व्-अन्ध-योगेन पतिं समेताम्
लालयेत् पूरयेन् नैव कामं किं पुमान् पुमान् मे मृतोऽस्ति ।।४८१।।
योषिद्-धिरण्याभरणाम्बरादि- द्रव्येषु माया-रचितेषु मूढः
प्रलोभितात्मा ह्य् उपभोग-बुद्ध्या पतङ्ग-वन् नश्यति नष्ट-दृष्टिः ।।४८२।। [भा.पु. ११..]
एकान्त-शीलस्य दृढ-व्रतस्य सर्वेन्द्रिय-प्रीति-निवर्तकस्य
अध्यात्म-योगे गत-मानसस्य मोक्षो ध्रुवं नित्यम् अहिंसकस्य ।।४८३।।
शब्द-शास्त्रेण निरतस्य मोक्षो वर्ण-सङ्गे निरतस्य चैव
भोजनाच्छादन-तत्-परस्य लोक-चित्त-ग्रहणे रतस्य ।।४८४।। [पद्म.सृ. १९]












Om Tat Sat

(Continued ...)



(My humble salutations to  the lotus feet of Holy Sages of Hindu soil for the collection)

0 comments:

Post a Comment